Essay on Bhagwat Gita in Sanskrit

Essay on My Favorite Book Bhagavad Gita in Sanskrit

Essay on Bhagwat Gita in Sanskrit:  नमस्कार! दोस्तों इस आर्टिकल में आज हम आपके लिए श्रीमद्भागवत गीता का निबंध संस्कृत भाषा (Essay on My Favorite Book Bhagavad Gita) में लेकर आए हैं । जो कि परीक्षा में पूछा जा सकता है । इसे हमने बहुत ही आसान रूप से शेयर किया है जिससे कि आप  इससे याद कर परीक्षा में अच्छे अंक अर्जित कर सकें।

मम प्रिय पुस्तकम् भगवत गीता का निबंध संस्कृत में-Essay on Bhagwat Gita in Sanskrit

१. मम प्रियम् पुस्तकम् श्रीमद्भगवद्गीता अस्ति।

. श्रीमद्भगवद्गीता समस्तसंसारे विख्याता ।

३. श्रीमद्भगवद्गीता महर्षिणा वेदव्यासेन विरचिता ।

.अस्याम् अर्जुनं प्रति प्रदत्तं श्रीकृष्णस्य उपदेशवर्ण नम् अस्ति।

. संसास्य अधिकांशभाषासु अस्या अनुवादाः सम्पन्नाः।

६. अस्टादश अध्यायेषु विभक्ता श्रीमद्भगवद्गीता अध्यात्म कर्म ज्ञान भक्ति ध्यान संन्यास आदि मार्ग उपदेशिका ।

७. सप्तशत श्लोकात्मके अस्मिन् लघुग्रन्थे सकलमानवतायै शांति सन्देशाः प्रदत्ताः।

८.श्रीमद्भगवद्गीता निष्काम कर्मणः उपदेशं ददाति , निर्भीकतां च शिक्षयति।

९. गीतायां सरल पथ दर्शनने सहैव पद्यस्य उत्कृष्टा स्वरूपम् दृश्यते।

१०. गीतानुसारेण आत्मा अज: ,नित्यः ,शाश्वतः , अनादि च अस्ति।

११. गीतायाः संदेशः विश्वबंधुत्वस्य , विश्व शांतेः संदेशः , आदर्श मानवस्य च संदेश: ।

१२ . सर्वशास्त्राणां सारभूता गीता अमूल्यम् अप्रतिम गृंथरत्नं कथ्यते।

Short Essay on Bhagavad Gita in Sanskrit- श्रीमद्भगवद्गीता

संस्कृत साहित्यस्य प्रसिद्धतमः ग्रन्थः श्रीमद्भगवद्गीता अस्ति। इयम् अस्माकं देशधर्मसंस्कृतीनाम् अमूल्यनिधि रुपेण प्रतिष्ठिता वर्तते। अस्याः रचयिता वेदव्यासः आसीत्। एषा महाभारतमहाकाव्यस्य एकः भागः अस्ति।

अस्मिन् ग्रन्थे अष्टादशः अध्यायः सप्तशत् श्लोकाः च संति । गीता ज्ञानधर्मस्य एकः महान कोषोऽस्ति । जीवन विकासाय सर्वेऽपि विचाराः गीतायां दृश्यन्ते। विदेशेषु अपि दर्शनशास्त्रे गीता पाठ्यपुस्तक रुपेण स्वीकृता अस्ति। गीतायां निष्काम कर्मयोगस्य महान उपदेश: विद्यते –

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफल हेतुर्भूमा ते सङ्गोऽस्त्वकर्मणि॥

आत्मनः अमरताया संदेशः गीतायां वर्तते । आत्मा अजरः अमर: नास्ति । इयं गीता सवेभ्यः स्वकर्त्तव्यस्य ज्ञानं दत्वा मोक्षाय कल्पते। परमसुख शांति प्रापत्यर्थ च अस्याः पठनं पाठनं च नित्यं करणीयम् ।

इसे भी पढ़ें : जननी जन्मभूमिश्च स्वर्गादपि गरीयसी निबंध हिंदी

2 thoughts on “Essay on Bhagwat Gita in Sanskrit”

Leave a Comment

close