मम विद्यालयः पर संस्कृत में निबन्ध

Mam vidyalay । मम विद्यालयः । Mam Vidyalay Sanskrit me । मम विद्यालयः पर संस्कृत में निबन्ध ।

मम विद्यालयः पर संस्कृत में निबन्ध | Mam vidyalay in sanskrit

मम विद्यालय: ( Mam vidyalaya ) अर्थात् मेरा विद्यालय (Mera vidyalay), इस विषय पर परिक्षाओं में निबन्ध और अनुच्छेद लिखने के लिए आता है । “मम विद्यालयः” पर निबन्ध (Mam vidyalay par Sanskrit me nibandha) लिखने के लिए इस पोस्ट में बहुत सरल माध्यम से समझाया जा रहा है । जिस प्रकार से “मम परिचयः” लिखा जाता है, उसी प्रकार से “मम विद्यालयः” (mam vidyalayah) भी सरल वाक्यों में लिखा जाता है ।  सर्वप्रथम एक सरल प्रारुप प्रदान किया जा रहा है, जिसके माध्यम से 15 से 20 वाक्य लिख सकते हैं । तो आइये इस प्रारूप को समझते हैं-

प्रारूप ( Format )

मम विद्यालयः- मेरा विद्यालय,

Mam Vidyalay Sanskrit  me

  1. मम नाम …………..……. अस्ति ।

मेरा नाम ………………… है ।

  1. मम कक्षा .…….…………….. अस्ति ।

मेरी कक्षा ………………… है ।

  1. मम विद्यालयस्य नाम ……………. अस्ति ।

मेरे विद्यालय का नाम ………….. है ।

  1. मम विद्यालयस्य प्रधानाचार्यस्य नाम ………. अस्ति ।(पुल्लिंग)

मेरे विद्यालय के प्रधानाचार्य का नम …………. है ।

अथवा

मम विद्यालयस्य प्रधानाचार्यायाः नाम ………. अस्ति ।(स्त्रीलिंग)

मेरे विद्यालय की प्रधानाचार्या का नाम ………….. है ।

  1. मम विद्यालय: …………….. नगरे अस्ति ।

मेरा विद्यालय …………….. शहर में है ।

  1. मम विद्यालये …………….. अस्ति / सन्ति ।

मेरे विद्यालय में ……………. है/ हैं ।

मम विद्यालये …………….. अस्ति / सन्ति । मेरे विद्यालय में ……………. है/ हैं । इस वाक्य की सहायता से “मम विद्यालयः” के निबन्ध के बहुत सारे वाक्यों का निर्माण किया जा सकता है । जैसे- मेरे विद्यालय में छात्र, अध्यापक, अध्यापिकाएँ, खेल का मैदान, कम्प्यूटर लैब, सांइस लैब, पुस्तकालय आदि हैं । इन सभी वाक्यों का निर्माण सिर्फ छठे वाक्य से होगा । आगे के उदाहरणों में इसी वाक्य से अनेक वाक्य बनाए गए हैं ।

अस्ति का प्रयोग “है” के लिए और सन्ति का प्रयोग “हैं” के लिए होता है, अर्थात् एक के “अस्ति” और बहुत सारों के लिए “सन्ति” का प्रयोग किया जाता है, जैसे- एक बालक है- एकः बालकः अस्ति । बहुत सारे बालक हैं- बहव: बालकाः सन्ति । विद्यालय के निबन्ध में जिन वाक्यों में एक वस्तु होगी वहाँ “अस्ति” का प्रयोग करें, जैसे- मेरे विद्यालय में एक खेल का मैदान है- मम विद्यालये एकं क्रीडाक्षेत्रम् अस्ति । जिन वाक्यों में बहुत सारी वस्तुएँ या या व्यक्ति होंगें वहाँ “सन्ति” का प्रयोग करें, जैसे- मेरे विद्यालय में पचास छात्र हैं- मम विद्यालये पंचाशत् छात्रा: सन्ति ।

“मम विद्यालयः” पर निबन्ध-

Mam vidyalay par nibandh-

मम नाम…………… अस्ति ।

मम नाम विवेकः अस्ति ।

 

मम कक्षा .…….…… अस्ति ।

मम कक्षा सप्तमी अस्ति ।

 

मम विद्यालयस्य नाम …….. अस्ति ।

मम विद्यालयस्य नाम राजकीय प्रतिभा-विद्यालयः अस्ति ।

 

मम विद्यालय: ….. नगरे अस्ति ।

मम विद्यालय: दिल्लीनगरे अस्ति ।

 

विद्यालयस्य प्रधानाचार्यः श्रीमान् . ……… अस्ति ।

विद्यालयस्य प्रधानाचार्य: श्रीमान् देवेन्द्र महोदय: अस्ति ।

 

मम विद्यालये ………….. अध्यापका: सन्ति ।

मम विद्यालये विंशति: (20)  अध्यापका: सन्ति ।

 

मम विद्यालये …………… अध्यापिका: सन्ति ।

मम विद्यालये पंचदश (15) अध्यापिका: सन्ति ।

 

मम विद्यालये ………. छात्रा: सन्ति ।

मम विद्यालये त्रिशतं (300) छात्रा: सन्ति ।

 

मम विद्यालये ………. अस्ति ।

मम विद्यालये एकम् भवनम् अस्ति ।

 

मम विद्यालये ……….. अस्ति ।

मम विद्यालये एकं क्रीडाक्षेत्रम् अस्ति ।

 

मम विद्यालये ………… ….. अस्ति ।

मम विद्यालये एक: पुस्तकालयः अस्ति ।

 

मम विद्यालये ….………. अस्ति ।

मम विद्यालये एका विज्ञानप्रयोगशाला अस्ति ।

 

मम विद्यालये ……………. अस्ति ।

मम विद्यालये एक: संगणक कक्षः अस्ति ।

 

मम विद्यालये …………. अस्ति ।

मम विद्यालये एकम् उद्यानम् अस्ति ।

 

मम विद्यालये ………… सन्ति ।

मम विद्यालये वृक्षा: सन्ति ।

 

मह्यं मम विद्यालय: ………… ।

मह्यं मम विद्यालय: बहु रोचते

धन्यवाद ।

इसे भी पढ़ें : संस्कृत में चित्रवर्णन

1 thought on “मम विद्यालयः पर संस्कृत में निबन्ध”

Leave a Comment

close