Mitra ko Aamantran Patra in Sanskrit

Mitra ko Aamantran Patra in Sanskrit

Birthday Invitation Letter to Friend in Sanskrit

प्रिय! अभ्यर्थियों आज के इस आर्टिकल में हम आपके साथ, अपने मित्र या सहेली को अपने जन्म दिवस के अवसर पर पत्र संस्कृत भाषा में शेयर करने जा रहे हैं जो कि परीक्षा में अक्सर पूछा जाता है हमारे सामने बहुत ही सरलतम रूप में सांझा किया ताकि आप आसानी से याद कर सकें और परीक्षा में अच्छे अंक प्राप्त कर सकें-

मित्र को आमंत्रण पत्र संस्कृत भाषा में | Janmdivas par Mitra ko Aamantran Patra in Sanskrit

प्रियसखि सुनीते !                                                                                                                                             ग्वालियर:

दिनाङ्कः 25.08.2022

सप्रेम नमः।

अत्र कुशलं तत्रास्तु । अपरं च अयम् अतीव हर्षस्य विषयः यत् विगतवर्षाणि इव अस्मिन् अपि वर्षे मम जन्मदिवस: ऐप्रिलमासस्य अष्टमे दिवसे मन्यते । अस्मिन् अवसरे भवत्या अपि अवश्यमेव आगन्तव्यम् । तवागमनेन में उत्साहवर्धनं भविष्यति । भवत्याः पित्रो: चरणयोः प्रणत्य: अनुजाय स्नेहश्च ।

भवत्याः सखी

स्मृतिः

मित्र को संस्कृत में पत्र। letter to friend in sanskrit

 

बीकानेरतः

दिनांक 2 जनवरी 2022

प्रिय मित्र संजय

नमस्ते !

अत्र कुशलं तत्रास्तु। तव पत्रं प्राप्य अतीव प्रसन्नोSस्मि। ईश्वरस्य अनुकम्पया वयमपि अत्र कुशलिनः। मम विद्यालयः ग्रीष्मावकाशाय 18/1/2022 तिथेः पिधास्यमानः अस्ति। तव विद्यालयः कदा पिधास्यते ?
अस्मिन वर्षे ग्रीष्मावकाशे सपरिवारोSहम्  नैनीतालं गन्तुं इच्छामि। नगरमेतत् परं रमणीयं। अतएव त्वमपि मया सह नैनीतालं आगच्छ। आशासे यत् अत्रागमानेन त्वम् माम् अनुगृहीतं करिष्यसि।

कुशलमन्यत्प। परिचितेभ्यो नमः। पत्रोत्तरं  देहि शीघ्रं।

तव बंधुः

निर्मलः

इसे भी पढ़ें :

दीवाली पर संस्कृत निबंध

व्याकरण शिक्षण की सुग्गा प्रणाली

Satsangati Essay In Sanskrit

Essay on Bhagwat Gita in Sanskrit

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी निबंध हिंदी

Leave a Comment

close