संस्कृत में चित्रवर्णन / Sanskrit me chitra varnan / Chitra varnan in sanskrit / संस्कृत चित्रवर्णन
संस्कृत में चित्रवर्णन : चित्र का पहला वाक्य वह बनाएँ, जहाँ का वह चित्र हो । जैसे- विद्यालय का, घर का, खेल का मैदान का, उद्यान का ।
संस्कृत में चित्रवर्णनम्
चित्र को देखकर अपने शब्दों में वर्णन करना ही चित्रवर्णन कहलाता है । चित्रवर्णन में दो बातों का विशेष ध्यान रखना चाहिए- 1. वाक्य व्याकरण की दृष्टि से शुद्ध होना चाहिए 2. वाक्य में चित्र से सम्बन्धित वर्णन ही करना चाहिए ।
चित्रवर्णन के लिए महत्वपूर्ण बिन्दु-
- वाक्य सरल शब्दों में बनाएँ ।
- चित्र में जो वस्तुएँ दिखाई दें, उन्ही का वर्णन करें ।
- वर्णन के लिए उन वस्तुओं को चुनें जिनके नाम आप संस्कृत में जानते हों ।
- जितने वाक्यों में चित्रवर्णन पूछा हुआ हो उतने वाक्यों में ही चित्रवर्णन करें ।
- चित्र का पहला वाक्य वह बनाएँ, जहाँ का वह चित्र हो । जैसे- विद्यालय का, घर का, कार्यालय का, खेल का मैदान का, उद्यान काआदि ।
- अन्य वाक्यों के लिए चित्र में चार-पाँच वस्तुओं को पहचाने, जिनके नाम आप संस्कृत में जानते हों और उन्ही पर आधरित सरल वाक्य बना दें ।
- जो शब्द सहायता के लिए दिए जाते हैं, उसे मंजूषा कहते हैं ।मंजूषा से उन्ही शब्दों का प्रयोग करें जिनका आपको अर्थ पता हो ।
- वाक्य में यदि एक वस्तु के बारे में वाक्य बनाएँ तो “अस्ति” क्रिया लगाएँ, अस्ति का अर्थ होता है- “है”, और यदि वाक्य में बहुत सारी वस्तुओं के बारे में वाक्य बनाएँ तो “सन्ति” क्रिया का प्रयोग करें, सन्ति का अर्थ है- “हैं” । जैसे-
(क) चित्रे एक: बालकः अस्ति ।
चित्र में एक बालक है ।
(ख) चित्रे दश बालकाः सन्ति ।
चित्र में दस बालक हैं ।
चित्रवर्णन का प्रारूप- 1.
- इदं चित्रं …………… अस्ति ।
यह चित्र………….. है ।
- अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।
इस चित्र में………… है/ हैं ।
- अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।
इस चित्र में………… है/ हैं ।
- अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।
इस चित्र में………… है/ हैं ।
- अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।
इस चित्र में………… है/ हैं ।
चित्रवर्णन का प्रारूप- 2.
- इदं चित्रं …………… अस्ति ।
यह चित्र………….. है ।
- अस्मिन् चित्रे …..…… अस्ति/ सन्ति।
इस चित्र में………… है/ हैं ।
- चित्रे …..…… अस्ति/ सन्ति ।
चित्र में………… है/ हैं ।
- अत्र…..…… अस्ति/ सन्ति ।
यहाँ…………. हैं ।
- एतस्मिन् चित्रे …..…… अस्ति/ सन्ति ।
इस चित्र में………… है/ हैं ।
चित्रवर्णन- 1.

मंजूषा- छात्राः, भवनम्, मेघाः, हसन्ति, घटिकाः । |
- इदं चित्रं …………… अस्ति ।
इदं चित्रं विद्यालयस्य अस्ति ।
- अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।
अस्मिन् चित्रे छात्राः सन्ति ।
- अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।
अस्मिन् चित्रे भवनम् अस्ति ।
- अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।
अस्मिन् चित्रे सूर्यः अस्ति ।
- अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।
अस्मिन् चित्रे घटिका अस्ति ।
चित्रवर्णन- 2

मंजूषा- कक्षाया:, अध्यापिका, छात्राः, श्यामपट्टः, पुस्तकानि | |
- इदं चित्रं …………… अस्ति ।
इदं चित्रं कक्षाया: अस्ति ।
- अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।
अस्मिन् चित्रे अध्यापिका पाठयति ।
- अत्र चित्रे …..…… अस्ति/ सन्ति ।
अत्र चित्रे छात्राः लिखन्ति ।
- चित्रे ….… अस्ति/ सन्ति ।
चित्रे श्यामपट्टः अस्ति ।
- एतस्मिन् चित्रे …..…… अस्ति/ सन्ति ।
एतस्मिन् चित्रे पुस्तकानि सन्ति ।
चित्र वर्णन का प्रारूप- 3
यदि आप संस्कृत में वाक्य बना सकते हो तो मंजूषा की मदद से विशेष वाक्य बना सकते हो । जैसे-

मंजूषा- छात्राः, वनस्य, महिला, रोपयन्ति, पर्वताः,
पादपान्, आकाशे, सिञ्चति, मेघाः, दृश्यन्ते । |
इस चित्र वर्णन मंजूषा की सहायता से ऐसे कर सकते हैं-
- इदं चित्रं वनस्य अस्ति ।
यह चित्र वन का है ।
- चित्रे एका महिला अस्ति ।
चित्र में एक महिला है ।
- अत्र छात्राः पादपान् रोपयन्ति ।
यहाँ छात्र पोधे रोप रहे हैं ।
- आकाशे मेघाः सन्ति ।
आकाश में बादल हैं ।
- एतस्मिन् चित्रे पर्वता: अपि दृश्यन्ते ।
इस चित्र में पर्वत भी दिखाई दे रहे हैं ।
- वने बहवः वृक्षा: सन्ति ।
वन में बहुत पेड़ हैं ।
- एकः बालकः पादपान् सिञ्चति ।
एक बालक पोधौं को सींच रहा है ।
- महिलाः छात्रान् निर्दिशति ।
महिला छात्रों को निर्देश दे रही है ।
धन्यवाद ।
इसे भी पढ़ें : जश्त्व सन्धि
3 thoughts on “संस्कृत में चित्रवर्णन”