संस्कृत में प्रश्ननिर्माण / Sanskrit me prashna nirman / संस्कृत प्रश्ननिर्माण / Question formulation in Sanskrit
संस्कृत में प्रश्ननिर्माण
संस्कृत में प्रश्ननिर्माण : एक सामान्य वाक्य को प्रश्नवाचक वाक्य बनाना ही प्रश्न निर्माण कहलाता है । जिस वाक्य को प्रश्नवाचक वाक्य बनाना जाता है उसके साथ प्रश्नवाचक (?) चिह्न का प्रयोग अवश्य करें । संस्कृत में प्रश्ननिर्माण के लिए तीन विषयों का ज्ञान अत्यन्त आवश्यक है-
- प्रश्नवाचक अव्यय
- कति शब्दरूप
- ‘किम्’ शब्दरूप तीनों लिंगों में ।
क्रम से तीनों के बारे में विस्तार से समझते हैं-
प्रश्नवाचक अव्यय-
अव्यय उन शब्दों को कहा जाता है जिनके रूप बदलते नहीं हैं। अव्ययों में कुछ अव्यय ऐसे हैं जिनसे सामान्य वाक्य को प्रश्नवाचक में बदला जाता है । प्रश्नवाचक अव्ययों का प्रयोग एक निश्चित स्थान पर किया जाता है ।
प्रश्नवाचक अव्यय निम्न हैं-
1. किम् – क्या
2. कुत्र – कहाँ
3. कदा – कब
4. किमर्थम् – क्यों
5. कथम् – कैसे
6. कुत: – कहाँ से
किम्- क्या
किम् अव्यय क्या प्रयोग उन शब्दों के साथ किया जाता है जिनका उपयोग हम खाने-पीने, पहनने किया जाता है और किसी काम को करने के लिए भी किम् अव्यय का प्रयोग करते हैं । जैसे-
(क) मोहनः फलं खादति ।
मोहनः किं खादति ?
(ख) लता पत्रं लिखति ।
लता किं लिखति ?
(ग) उमा जलं पिबति ।
उमा किं पिबति ?
कुत्र- कहाँ
जहाँ पर कोई व्यक्ति या वस्तु हो और जहाँ कोई जा रहा हो वहाँ पर कुत्र अव्यय का प्रयोग होता है । जैसे-
(क) महेशः विद्यालयं गच्छति ।
महेशः कुत्र गच्छति ?
(ख) रमा गृहे अस्ति ।
रमा कुत्र अस्ति ?
(ग) फलानि वृक्षे सन्ति ।
फलानि कुत्र सन्ति ?
कदा- कब
कदा अव्यय का प्रयोग समय से सम्बन्धित शब्दों के साथ होता है । जैसे-
(क) उमेशः प्रातःकाले भ्रमति ।
उमेशः कदा भ्रमति ?
(ख) गीता अष्टवादने विद्यालयं गच्छति ।
गीता कदा विद्यालयं गच्छति ?
(ग) गौरव रात्रौ भोजनं खादति ।
गौरवः कदा भोजनं खादति ?
किमर्थम्- क्यों, किसलिए
जिस शब्द के साथ ‘के लिए’ का प्रयोग हुआ हो वहाँ पर किमर्थम् अव्यय का प्रयोग होता है । जैसे-
(क) मोहनः पठनाय विद्यालयं गच्छति ।
मोहनः किमर्थं विद्यालयं गच्छति ?
(ख) लता भ्रमणाय उद्यानं गच्छति ।
लता किमर्थं उद्यानं गच्छति ?
(ग) उमेशः क्रीडनाय क्रीडाक्षेत्रं गच्छति ।
उमेशः किमर्थं क्रीडाक्षेत्रं गच्छति ?
कथम्- कैसे-
कथम् अव्यय का प्रयोग किसी के स्वास्थ्य के बारे में जानकारी के लिए और जिस वस्तु की मदद से कोई काम किया जाए वहाँ पर होता है । जैसे-
(क) उमा नगरं बसयानेन गच्छति ।
उमा नगरं कथं गच्छति ?
(ख) मृगः तीव्रं धावति ।
मृगः कथं धावति ?
(ग) महिला द्विचक्रिकया नगरं गच्छति ।
महिला कथं नगरं गच्छति
कुतः- कहाँ से
जिस जगह से कोई व्यक्ति या वस्तु आ रही हो वहाँ पर कुतः अव्यय का प्रयोग होता है । जैसे-
(क) अजयः ग्रामात् आगच्छति ।
अजयः कुतः आगच्छति ?
(ख) गंगा हिमालयात् निस्सरति ।
गंगा कुतः निस्सरति ?
(ग) फलं वृक्षात् पतति ।
फलं कुतः पतति ?
कति शब्दरूप से प्रश्न निर्माण-
कति- कितने
कति शब्दरूप का प्रयोग संख्यावाचक शब्दों के साथ होता है । जैसे-
(क) कक्षायां त्रिंशत् छात्रा सन्ति ।
कक्षायां कति छात्रा सन्ति ?
(ख) गृहे पंच जनाः सन्ति ।
गृहे कति जनाः सन्ति ?
(ग) वने दश वृक्षाः सन्ति ।
वने कति वृक्षा सन्ति ?
किम् शब्दरूप से प्रश्न निर्माण-
किम् शब्दरूप का अर्थ होता है कौन । किम् शब्द के रूप तीनों लिंगों के लिए अलग-अलग चलते हैं । अतः किम् शब्दरूप से प्रश्न निर्माण बनाने के लिए निम्न बातों का ध्यान रखना आवश्यक है-
- वाक्य में जिस शब्द से प्रश्न बनाना हो उसका लिंग पहचानिए ।
- वाक्य में जिस शब्द से प्रश्न बनाना हो उसकी विभक्ति पहचानिए ।
- वाक्य में जिस शब्द से प्रश्न बनाना हो उसका वचन पहचानिए ।
- अन्त में जो लिंग, विभक्ति और वचन आपने पहचाना हो वही लिंग, विभक्ति और वचन का किम् शब्दरूप चुनिए, प्रश्न बन जाएगा ।
आइए किम् शब्द के तीनों लिंगों के रुपों से परिचित होते हैं –
किम् शब्दः-मकारान्त पुल्लिंग
विभक्ति: | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | कः | कौ | के |
द्वितीया | कम् | कौ | कान् |
तृतीया | केन | काभ्याम् | कैः |
चतुर्थी | कस्मै | काभ्याम् | केभ्यः |
पञ्चमी | कस्मात् | काभ्याम् | केभ्यः |
षष्ठी | कस्य | कयोः | केषाम् |
सप्तमी | कस्मिन् | कयोः | केषु |
किम् शब्दः- स्त्रीलिंग
विभक्ति: | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | का | के | काः |
द्वितीया | काम् | के | काः |
तृतीया | कया | काभ्याम् | काभिः |
चतुर्थी | कस्यै | काभ्याम् | काभ्यः |
पञ्चमी | कस्याः | काभ्याम् | काभ्यः |
षष्ठी | कस्याः | कयोः | कासाम् |
सप्तमी | कस्याम् | कयोः | कासु |
किम् शब्दः- नपुंसकलिंग
विभक्ति: | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | किम् | के | कानि |
द्वितीया | किम् | के | कानि |
तृतीया | केन | काभ्याम् | कैः |
चतुर्थी | कस्मै | काभ्याम् | केभ्यः |
पञ्चमी | कस्मात् | काभ्याम् | केभ्यः |
षष्ठी | कस्य | कयोः | केषाम् |
सप्तमी | कस्मिन् | कयोः | केषु |
किम् शब्दरूप स्त्रीलिंग में प्रश्ननिर्माण-
- मोहनःग्रामं गच्छति ।
कः ग्रामं गच्छति ?
- छात्रौपत्रं लिखतः ।
कौ पत्रं लिखतः ?
- बालकाः खेलं खेलन्ति ।
बालकाः खेलं खेलन्ति ?
- दीपकःमोहनंपश्यति ।
दीपकः कं पश्यति ?
- शिक्षकःछात्रौपाठयति ।
शिक्षकः कौ पाठयति
- देवःवृक्षान्गणयति ।
देवः कान् गणयति ?
- रामःदेवेनसह गच्छति ।
रामः केन सह गच्छति ?
- रमेशःकर्णाभ्यांशृणोति ।
रमेशः काभ्यां शृणोति ?
- गजःचरणैःचलति ।
गजः कैः चलति ?
- पितापुत्रायफलं ददाति ।
पिता कस्मै फलं ददाति ?
- धनिकः निर्धनाभ्यां धनं यच्छति ।
धनिकः काभ्यां धनं यच्छति ?
- शिक्षकःछात्रेभ्यःफलानि आनयति ।
शिक्षकः केभ्यः फलानि आनयति ?
- उमेशःग्रामात्नगरं गच्छति ।
उमेशः कस्मात् नगरं गच्छति ?
- हस्ताभ्यांपुस्तकं पतति ।
काभ्यां पुस्तकं पतति ?
- वृक्षेभ्यःपत्राणि पतन्ति ।
केभ्यः पत्राणि पतन्ति ?
- देवस्यमित्रं मोहनः अस्ति ।
कस्य मित्रं मोहनः अस्ति ?
- रामलक्ष्मणयोःपिता दशरथः अस्ति ।
कयोः पिता दशरथः अस्ति ?
- छात्राणांविद्यालयः नगरे अस्ति ।
केषां विद्यालयः नगरे अस्ति ?
- ग्रामे जनाः सन्ति ।
कस्मिन् जनाः सन्ति ?
- वृक्षयोःफलानि सन्ति ।
कयोः फलानि सन्ति ?
- पर्वतेषुहिमालयः उन्नतः अस्ति ।
केषु हिमालयः उन्नतः अस्ति ?
किम् शब्दरूप स्त्रीलिंग में प्रश्ननिर्माण-
- लतानगरं गच्छति ।
का नगरं गच्छति ?
- बालिकेपुस्तकं पठतः ।
के पुस्तकं पठतः ?
- महिलाःभोजनं पचन्ति ।
काः भोजनं पचन्ति ?
- उमारमांपश्यति ।
उमा कां पश्यति ?
- गीतारोटिकाःखादति ।
गीता काः खादति ?
- सीताद्विचक्रिकयागच्छति ।
सीता कया गच्छति ?
- शिक्षिकालतायैफलं ददाति ।
शिक्षिका कस्यै फलं ददाति ?
- छात्राःकक्षायाःबहिः गच्छन्ति ।
छात्राः कस्याः बहिः गच्छन्ति ?
- सीतायाःपिता जनकः अस्ति ।
कस्याः पिता जनकः अस्ति ?
- अयंबालिकानांविद्यालयः अस्ति ।
अयं कासां विद्यालयः अस्ति ?
- कक्षायांछात्राः सन्ति ।
कस्यां छात्राः सन्ति ?
किम् शब्दरूप नपुंसकलिंग में प्रश्ननिर्माण-
- एतत्फलम्अस्ति ।
एतत् किम् अस्ति - वृक्षेफलानिसन्ति ।
वृक्षे कानि सन्ति ?
- महेशःफलानिखादति ।
महेशः कानि खादति ?
- देवःपत्रंलिखति ।
देवः किं लिखति ?
विशेष-
नपुंसकलिंग के तृतीया विभक्ति से प्रश्न निर्माण पुल्लिंग कि तरह ही चलेंगे ।
धन्यवाद ।
इसे भी पढ़ें : Sanskrit varnamala
2 thoughts on “संस्कृत में प्रश्ननिर्माण”
Comments are closed.