संस्कृत में प्रश्ननिर्माण

संस्कृत में प्रश्ननिर्माण / Sanskrit me prashna nirman / संस्कृत प्रश्ननिर्माण / Question formulation in Sanskrit

संस्कृत में प्रश्ननिर्माण

संस्कृत में प्रश्ननिर्माण : एक सामान्य वाक्य को प्रश्नवाचक वाक्य बनाना ही प्रश्न निर्माण कहलाता है । जिस वाक्य को प्रश्नवाचक वाक्य बनाना जाता है उसके साथ प्रश्नवाचक (?) चिह्न का प्रयोग अवश्य करें । संस्कृत में प्रश्ननिर्माण के लिए तीन विषयों का ज्ञान अत्यन्त आवश्यक है-

  1. प्रश्नवाचक अव्यय
  2. कति शब्दरूप
  3. किम्’ शब्दरूप तीनों लिंगों में ।

क्रम से तीनों के बारे में विस्तार से समझते हैं-

प्रश्नवाचक अव्यय-

अव्यय उन शब्दों को कहा जाता है जिनके रूप बदलते नहीं हैं। अव्ययों में कुछ अव्यय ऐसे हैं जिनसे सामान्य वाक्य को प्रश्नवाचक में बदला जाता है । प्रश्नवाचक अव्ययों का प्रयोग एक निश्चित स्थान पर किया जाता है ।

प्रश्नवाचक अव्यय निम्न हैं-

1. किम् – क्या

2. कुत्र – कहाँ

3. कदा – कब

4. किमर्थम् – क्यों

5. कथम् – कैसे

6. कुत: – कहाँ से

किम्- क्या

किम् अव्यय क्या प्रयोग उन शब्दों के साथ किया जाता है जिनका उपयोग हम खाने-पीने, पहनने किया जाता है और किसी काम को करने के लिए भी किम् अव्यय का प्रयोग करते हैं । जैसे-

(क) मोहनः फलं खादति ।

मोहनः किं  खादति ?

(ख) लता पत्रं लिखति ।

लता किं लिखति ?

(ग) उमा जलं पिबति ।

उमा किं पिबति ?

कुत्र- कहाँ

जहाँ पर कोई व्यक्ति या वस्तु हो और जहाँ कोई जा रहा हो वहाँ पर कुत्र अव्यय का प्रयोग होता है । जैसे-

(क) महेशः विद्यालयं गच्छति ।

महेशः कुत्र गच्छति ?

(ख) रमा गृहे अस्ति ।

रमा कुत्र अस्ति ?

(ग) फलानि वृक्षे सन्ति ।

फलानि कुत्र सन्ति ?

कदा- कब

कदा अव्यय का प्रयोग समय से सम्बन्धित शब्दों के साथ होता है । जैसे-

(क) उमेशः प्रातःकाले भ्रमति ।

उमेशः कदा भ्रमति ?

(ख) गीता अष्टवादने विद्यालयं गच्छति ।

गीता कदा विद्यालयं गच्छति ?

(ग) गौरव रात्रौ भोजनं खादति ।

गौरवः कदा भोजनं खादति ?

किमर्थम्- क्यों, किसलिए

जिस शब्द के साथ ‘के लिए’ का प्रयोग हुआ हो वहाँ पर किमर्थम् अव्यय का प्रयोग होता है । जैसे-

(क) मोहनः पठनाय विद्यालयं गच्छति ।

मोहनः किमर्थं विद्यालयं गच्छति ?

(ख) लता भ्रमणाय उद्यानं गच्छति ।

लता किमर्थं उद्यानं गच्छति ?

(ग) उमेशः क्रीडनाय क्रीडाक्षेत्रं गच्छति ।

उमेशः किमर्थं क्रीडाक्षेत्रं गच्छति ?

 कथम्- कैसे-

कथम् अव्यय का प्रयोग किसी के स्वास्थ्य के बारे में जानकारी के लिए और जिस वस्तु की मदद से कोई काम किया जाए वहाँ पर होता है । जैसे-

(क) उमा नगरं बसयानेन गच्छति ।

उमा नगरं कथं गच्छति ?

(ख) मृगः तीव्रं धावति ।

मृगः कथं धावति ?

(ग) महिला द्विचक्रिकया नगरं गच्छति ।

महिला कथं नगरं गच्छति

कुतः- कहाँ से

जिस जगह से कोई व्यक्ति या वस्तु आ रही हो वहाँ पर कुतः अव्यय का प्रयोग होता है । जैसे-

(क) अजयः ग्रामात् आगच्छति ।

अजयः कुतः आगच्छति ?

(ख) गंगा हिमालयात् निस्सरति ।

गंगा कुतः निस्सरति ?

(ग) फलं वृक्षात् पतति ।

फलं कुतः पतति ?

कति शब्दरूप से प्रश्न निर्माण-

कति- कितने

कति शब्दरूप का प्रयोग संख्यावाचक शब्दों के साथ होता है । जैसे-

(क) कक्षायां त्रिंशत् छात्रा सन्ति ।

कक्षायां कति छात्रा सन्ति ?

(ख) गृहे पंच जनाः सन्ति ।

गृहे कति जनाः सन्ति ?

(ग) वने दश वृक्षाः सन्ति ।

वने कति वृक्षा सन्ति ?

किम् शब्दरूप से प्रश्न निर्माण-

किम् शब्दरूप का अर्थ होता है कौन । किम् शब्द के रूप तीनों लिंगों के लिए अलग-अलग चलते हैं । अतः किम् शब्दरूप से प्रश्न निर्माण बनाने के लिए निम्न बातों का ध्यान रखना आवश्यक है-

  1. वाक्य में जिस शब्द से प्रश्न बनाना हो उसका लिंग पहचानिए ।
  2. वाक्य में जिस शब्द से प्रश्न बनाना हो उसकी विभक्ति पहचानिए ।
  3. वाक्य में जिस शब्द से प्रश्न बनाना हो उसका वचन पहचानिए ।
  4. अन्त में जो लिंग, विभक्ति और वचन आपने पहचाना हो वही लिंग, विभक्ति और वचन का किम् शब्दरूप चुनिए, प्रश्न बन जाएगा ।

आइए किम् शब्द के तीनों लिंगों के रुपों से परिचित होते हैं –

 किम् शब्दः-मकारान्त पुल्लिंग

विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा कः कौ के
द्वितीया कम् कौ कान्
तृतीया केन काभ्याम् कैः
चतुर्थी कस्मै काभ्याम् केभ्यः
पञ्चमी कस्मात् काभ्याम् केभ्यः
षष्ठी कस्य कयोः केषाम्
सप्तमी कस्मिन् कयोः केषु

 

 किम् शब्दः- स्त्रीलिंग

विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा का के काः
द्वितीया काम् के काः
तृतीया कया काभ्याम् काभिः
चतुर्थी कस्यै काभ्याम् काभ्यः
पञ्चमी कस्याः काभ्याम् काभ्यः
षष्ठी कस्याः कयोः कासाम्
सप्तमी कस्याम् कयोः कासु

 

 किम् शब्दः- नपुंसकलिंग

विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा किम् के कानि
द्वितीया किम् के कानि
तृतीया केन काभ्याम् कैः
चतुर्थी कस्मै काभ्याम् केभ्यः
पञ्चमी कस्मात् काभ्याम् केभ्यः
षष्ठी कस्य कयोः केषाम्
सप्तमी कस्मिन् कयोः केषु

 

किम् शब्दरूप स्त्रीलिंग में प्रश्ननिर्माण-

  1. मोहनःग्रामं गच्छति ।

 कः ग्रामं गच्छति ?

  1. छात्रौपत्रं लिखतः ।

कौ पत्रं लिखतः ?

  1. बालकाः खेलं खेलन्ति ।

बालकाः खेलं खेलन्ति ?

  1. दीपकःमोहनंपश्यति ।

दीपकः कं पश्यति ?

  1. शिक्षकःछात्रौपाठयति ।

शिक्षकः कौ पाठयति

  1. देवःवृक्षान्गणयति ।

देवः कान् गणयति ?

  1. रामःदेवेनसह गच्छति ।

रामः केन सह गच्छति ?

  1. रमेशःकर्णाभ्यांशृणोति ।

रमेशः काभ्यां शृणोति ?

  1. गजःचरणैःचलति ।

गजः कैः चलति ?

  1. पितापुत्रायफलं ददाति ।

पिता कस्मै फलं ददाति ?

  1. धनिकः निर्धनाभ्यां धनं यच्छति ।

धनिकः काभ्यां धनं यच्छति ?

  1. शिक्षकःछात्रेभ्यःफलानि आनयति ।

शिक्षकः केभ्यः फलानि आनयति ?

  1. उमेशःग्रामात्नगरं गच्छति ।

उमेशः कस्मात् नगरं गच्छति ?

  1. हस्ताभ्यांपुस्तकं पतति ।

काभ्यां पुस्तकं पतति ?

  1. वृक्षेभ्यःपत्राणि पतन्ति ।

केभ्यः पत्राणि पतन्ति ?

  1. देवस्यमित्रं मोहनः अस्ति ।

कस्य मित्रं मोहनः अस्ति ?

  1. रामलक्ष्मणयोःपिता दशरथः अस्ति ।

कयोः पिता दशरथः अस्ति ?

  1. छात्राणांविद्यालयः नगरे अस्ति ।

केषां विद्यालयः नगरे अस्ति ?

  1. ग्रामे जनाः सन्ति ।

कस्मिन् जनाः सन्ति ?

  1. वृक्षयोःफलानि सन्ति ।

कयोः फलानि सन्ति ?

  1. पर्वतेषुहिमालयः उन्नतः अस्ति ।

केषु हिमालयः उन्नतः अस्ति ?

किम् शब्दरूप स्त्रीलिंग में प्रश्ननिर्माण-

  1. लतानगरं गच्छति ।

का नगरं गच्छति ?

  1. बालिकेपुस्तकं पठतः ।

के पुस्तकं पठतः ?

  1. महिलाःभोजनं पचन्ति ।

काः भोजनं पचन्ति ?

  1. उमारमांपश्यति ।

उमा कां पश्यति ?

  1. गीतारोटिकाःखादति ।

गीता काः खादति ?

  1. सीताद्विचक्रिकयागच्छति ।

सीता कया गच्छति ?

  1. शिक्षिकालतायैफलं ददाति ।

शिक्षिका कस्यै फलं ददाति ?

  1. छात्राःकक्षायाःबहिः गच्छन्ति ।

छात्राः कस्याः बहिः गच्छन्ति ?

  1. सीतायाःपिता जनकः अस्ति ।

कस्याः पिता जनकः अस्ति ?

  1. अयंबालिकानांविद्यालयः अस्ति ।

अयं कासां विद्यालयः अस्ति ?

  1. कक्षायांछात्राः सन्ति ।

कस्यां छात्राः सन्ति ?

किम् शब्दरूप नपुंसकलिंग में प्रश्ननिर्माण-

  1. एतत्फलम्अस्ति ।
    एतत् किम् अस्ति
  2. वृक्षेफलानिसन्ति ।

वृक्षे कानि सन्ति ?

  1. महेशःफलानिखादति ।

महेशः कानि खादति ?

  1. देवःपत्रंलिखति ।

देवः किं लिखति ?

विशेष- 

नपुंसकलिंग के तृतीया विभक्ति से प्रश्न निर्माण पुल्लिंग कि तरह ही चलेंगे ।

धन्यवाद ।

इसे भी पढ़ें : Sanskrit varnamala

2 thoughts on “संस्कृत में प्रश्ननिर्माण”

Comments are closed.

close